A 1389-1 Vaiśākhamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1389/1
Title: Vaiśākhamāhātmya
Dimensions: 30.5 x 10.2 cm x 105 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/3138
Remarks:
Reel No. A 1389-1 Inventory No. 104926
Title Vaiśākhamāhātmya
Remarks assigned to the Skandapurāṇa
Subject Mahātmya
Language Sanskrit
Text Features importance of the month of Vaiśākha; adhyāya 1–24
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 30.5 x 10.2 cm
Folios 105
Lines per Folio 7
Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title; vai. mā. and guruḥ
Place of Deposit NAK
Accession No. 6/3138
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
sūta uvāca ||
bhūyopy aṃgabhuvaṃ rājā brahmaṇaḥ parameṣṭhinaḥ ||
puṇyaṃ mādhavamāhātmyaṃ paryapṛchan (!) ma(2)hāmuniṃ || 1 ||
amvarīṣa uvāca ||
sarveṣām api māsānaṃ tvatto māhātmyam aṃjasā ||
śrutaṃ mayā purā Brahman yadā coktaṃ tadā tva(3)yā || 2 ||
vaiśākhaḥ pravaro māso māseṣv eteṣu niścayaṃ ||
iti tasmād vistareṇa māhātmyaṃ mādhavasya ca || 3 ||
śrotuṃ kautūhalaṃ (4) vidvan kathaṃ viṣṇupriyohy asau ||
kecid viṣṇupriyā dharmā māse mādhavavallabhe || 4 || (fol. 1v1–4)
End
śṛ(2)ṇumāyācchrāvayed vāpi sa yāti paramāṃ gatiṃ
likhitaṃ pustakaṃ yeṣāṃ gṛhe tiṣthati mānada 66
teṣāṃ muktiḥ karasthā (3) hi kim uta cchravaṇātmanāṃ
mādhavas tu kṛpāṃ kṛtvā dadate vaiṣṇavaṃ padaṃ 67
śrutvā vaiśākhamāhātmyaṃ dadyād va(4)straṃ hiraṇyakaṃ
vācakāya pradātavyaṃ vidhival labhate naraḥ 68
ihaloke parastriṃś ca tatphalaṃ labhate kṣayaṃ
pu(5)trapautrasukhaṃ bhuttkā (!) labhate cāvyayaṃ padaṃ 69 (fol. 105r2–5)
Colophon
iti śrīskaṃdapurāṇe vaiśākhamāhātmye amvarīṣa nāradasaṃvāde caturviṃśodhyāyaḥ 24 śubham ❁ ❁ ❁ ❁ (fol. 105r56)
Microfilm Details
Reel No. A 1389/1
Date of Filming 22-06-1990
Exposures 105
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 30-11-2005
Bibliography