A 1389-1 Vaiśākhamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1389/1
Title: Vaiśākhamāhātmya
Dimensions: 30.5 x 10.2 cm x 105 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/3138
Remarks:


Reel No. A 1389-1 Inventory No. 104926

Title Vaiśākhamāhātmya

Remarks assigned to the Skandapurāṇa

Subject Mahātmya

Language Sanskrit

Text Features importance of the month of Vaiśākha; adhyāya 1–24

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 30.5 x 10.2 cm

Folios 105

Lines per Folio 7

Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title; vai. mā. and guruḥ

Place of Deposit NAK

Accession No. 6/3138

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

sūta uvāca ||

bhūyopy aṃgabhuvaṃ rājā brahmaṇaḥ parameṣṭhinaḥ ||

puṇyaṃ mādhavamāhātmyaṃ paryapṛchan (!) ma(2)hāmuniṃ || 1 ||

amvarīṣa uvāca ||

sarveṣām api māsānaṃ tvatto māhātmyam aṃjasā ||

śrutaṃ mayā purā Brahman yadā coktaṃ tadā tva(3)yā || 2 ||

vaiśākhaḥ pravaro māso māseṣv eteṣu niścayaṃ ||

iti tasmād vistareṇa māhātmyaṃ mādhavasya ca || 3 ||

śrotuṃ kautūhalaṃ (4) vidvan kathaṃ viṣṇupriyohy asau ||

kecid viṣṇupriyā dharmā māse mādhavavallabhe || 4 || (fol. 1v1–4)

End

śṛ(2)ṇumāyācchrāvayed vāpi sa yāti paramāṃ gatiṃ

likhitaṃ pustakaṃ yeṣāṃ gṛhe tiṣthati mānada 66

teṣāṃ muktiḥ karasthā (3) hi kim uta cchravaṇātmanāṃ

mādhavas tu kṛpāṃ kṛtvā dadate vaiṣṇavaṃ padaṃ 67

śrutvā vaiśākhamāhātmyaṃ dadyād va(4)straṃ hiraṇyakaṃ

vācakāya pradātavyaṃ vidhival labhate naraḥ 68

ihaloke parastriṃś ca tatphalaṃ labhate kṣayaṃ

pu(5)trapautrasukhaṃ bhuttkā (!) labhate cāvyayaṃ padaṃ 69 (fol. 105r2–5)

Colophon

iti śrīskaṃdapurāṇe vaiśākhamāhātmye amvarīṣa nāradasaṃvāde caturviṃśodhyāyaḥ 24 śubham ❁ ❁ ❁ ❁ (fol. 105r56)

Microfilm Details

Reel No. A 1389/1

Date of Filming 22-06-1990

Exposures 105

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 30-11-2005

Bibliography